PaliChanting, #4

Table of Contents

Beginning

Araham sammasambuddho bhagava.
Buddham bhavantam abivademi

Svakkhato bhagavata dhammo
Dhammam namassami

Supaṭipanno bhagavato savaka-sangho.
Sanghaṁ namami.

Homage to the Buddha

(3x) Namo tassa bhagavato arahato samma sambuddhassa

Going for refuge

Buddham saranam gacchami
Dhammam saranam gacchami
Sangham saranam gacchami

Dutiyampi Buddham saranam gacchami
Dutiyampi Dhammam saranam gacchami
Dutiyampi Sangham saranam gacchami

Tatiyampi Buddham saranam gacchami
Tatiyampi Dhammam saranam gacchami
Tatiyampi Sangham saranam gacchami

Recollection of the Buddha

Iti pi so bhagavā arahaṃ sammāsaṃbuddho
vijjācaraṇasaṃpanno sugato lokavidū
anuttarapurisadammasārathī
satthā devamanussānaṃ buddho bhagavā ti.

Recollection of the Dhamma

Svākkhāto bhagavatā dhammo,
Sandiṭṭhiko akāliko ehipassiko,
Opanayiko paccattaṁ veditabbo viññūhī ti.

Recollection of the Sangha

Supaṭipanno bhagavato sāvaka-saṅgho,
Uju-paṭipanno bhagavato sāvaka-saṅgho,
Ñāya-paṭipanno bhagavato sāvaka-saṅgho,
Sāmīci-paṭipanno bhagavato sāvaka-saṅgho,
Yadidaṁ cattāri purisa-yugāni aṭṭha purisa-puggalā:
Esa bhagavato sāvaka-saṅgho—
Āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo,
Anuttaraṁ puññakkhettaṁ lokassā ti.

Pancasila (5 training rules)

  1. Pāṇātipātā veramaṇī sikkhā-padaṁ samādiyāmi.
  2. Adinnādānā veramaṇī sikkhā-padaṁ samādiyāmi.
  3. Kāmesu micchācārā veramaṇī sikkhā-padaṁ samādiyāmi.
  4. Musāvādā veramaṇī sikkhā-padaṁ samādiyāmi.
  5. Surā –meraya-majja-pamādaṭṭhānā veramaṇī sikkhā-padaṁ samādiyāmi.
  1. I will obeserve the training rule to refrain from taking life
  2. I will observe the training rule to refrain from taking what is not given
  3. I will observe the training rule to refrain from inappropriate sexual relations
  4. I will observe the training rule to refrain from wrong speech
  5. I will observe the training rule to refrain from intoxicants (drugs/alcohol)

The 4 Divine Attitudes

Mettā – Goodwill

Ahaṁ sukhito homi
Niddukkho homi
Avero homi
Abyāpajjho homi
Anīgho homi
Sukhī attānaṁ pariharāmi

Sabbe sattā sukhitā hontu.
Sabbe sattā averā hontu.
Sabbe sattā abyāpajjhā hontu.
Sabbe sattā anīghā hontu.
Sabbe sattā sukhī attānaṁ pariharantu.

Karuṇā – Compassion

Sabbe sattā sabba-dukkhā pamuccantu.

Muditā – Empathetic Joy

Sabbe sattā laddha-sampattito mā vigacchantu.

Upekkhā – Equanimity

Sabbe sattā kammassakā kamma-dāyādā kamma-yonī kamma-bandhū kamma-paṭisaraṇā.
Yaṁ kammaṁ karissanti kalyāṇaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti.

Ovada-patimokkha

Sabbapapassa akaranam
ku salassa upasampada
sacittapariyodapanam
etam buddhana sasanam.

Khanti paramam tapo titikkha
nibbanam paramam vadanti buddha
na hi pabbajito parupaghati
na samano hoti param vihethayanto.

Anupavado anupaghato
patimokkhe ca samvaro
mattannuta ca bhattasmim
pantanca sayanasanam
adhicitte ca ayogo
etam buddhana sasanam.

5 subjects for frequent reflection

Jarā-dhammomhi jaraṁ anatīto.
Byādhi-dhammomhi byādhiṁ anatīto.
Maraṇa-dhammomhi maraṇaṁ anatīto.
Sabbehi me piyehi manāpehi nānā-bhāvo vinā-bhāvo.
Kammassakomhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo.
Yaṁ kammaṁ karissāmi kalyāṇaṁ vā pāpakaṁ vā tassa dāyādo bhavissāmi.
Evaṁ amhehi abhiṇhaṁ paccavekkhitabbaṁ.


home // current // other revisions