PaliChanting

Table of Contents

Beginning

Araham sammasambuddho bhagava.
Buddham bhavantam abivademi

Svakkhato bhagavata dhammo
Dhammam namassami

Supaṭipanno bhagavato savaka-sangho.
Sanghaṁ namami.

Homage to the Buddha

(3x) Namo tassa bhagavato arahato samma sambuddhassa

Going for refuge

Buddham saranam gacchami
Dhammam saranam gacchami
Sangham saranam gacchami

Dutiyampi Buddham saranam gacchami
Dutiyampi Dhammam saranam gacchami
Dutiyampi Sangham saranam gacchami

Tatiyampi Buddham saranam gacchami
Tatiyampi Dhammam saranam gacchami
Tatiyampi Sangham saranam gacchami

Recollection of the Buddha

Iti pi so bhagavā arahaṃ sammāsaṃbuddho
vijjācaraṇasaṃpanno sugato lokavidū
anuttarapurisadammasārathī
satthā devamanussānaṃ buddho bhagavā ti.

Recollection of the Dhamma

Svākkhāto bhagavatā dhammo,
Sandiṭṭhiko akāliko ehipassiko,
Opanayiko paccattaṁ veditabbo viññūhī ti.

Recollection of the Sangha

Supaṭipanno bhagavato sāvaka-saṅgho,
Uju-paṭipanno bhagavato sāvaka-saṅgho,
Ñāya-paṭipanno bhagavato sāvaka-saṅgho,
Sāmīci-paṭipanno bhagavato sāvaka-saṅgho,
Yadidaṁ cattāri purisa-yugāni aṭṭha purisa-puggalā:
Esa bhagavato sāvaka-saṅgho—
Āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo,
Anuttaraṁ puññakkhettaṁ lokassā ti.

Pancasila (5 training rules)

  1. Pāṇātipātā veramaṇī sikkhā-padaṁ samādiyāmi.
  2. Adinnādānā veramaṇī sikkhā-padaṁ samādiyāmi.
  3. Kāmesu micchācārā veramaṇī sikkhā-padaṁ samādiyāmi.
  4. Musāvādā veramaṇī sikkhā-padaṁ samādiyāmi.
  5. Surā –meraya-majja-pamādaṭṭhānā veramaṇī sikkhā-padaṁ samādiyāmi.
  1. I will obeserve the training rule to refrain from taking life
  2. I will observe the training rule to refrain from taking what is not given
  3. I will observe the training rule to refrain from inappropriate sexual relations
  4. I will observe the training rule to refrain from wrong speech
  5. I will observe the training rule to refrain from intoxicants (drugs/alcohol)

The 4 Divine Attitudes

Mettā – Goodwill

Ahaṁ sukhito homi
Niddukkho homi
Avero homi
Abyāpajjho homi
Anīgho homi
Sukhī attānaṁ pariharāmi

Sabbe sattā sukhitā hontu.
Sabbe sattā averā hontu.
Sabbe sattā abyāpajjhā hontu.
Sabbe sattā anīghā hontu.
Sabbe sattā sukhī attānaṁ pariharantu.

Karuṇā – Compassion

Sabbe sattā sabba-dukkhā pamuccantu.

Muditā – Empathetic Joy

Sabbe sattā laddha-sampattito mā vigacchantu.

Upekkhā – Equanimity

Sabbe sattā kammassakā kamma-dāyādā kamma-yonī kamma-bandhū kamma-paṭisaraṇā.
Yaṁ kammaṁ karissanti kalyāṇaṁ vā pāpakaṁ vā tassa dāyādā bhavissanti.

Metta Sutta (goodwill)

Karaṇīyamatthakusalena
Yantaṁ santaṁ padaṁ abhisamecca :
Sakko ujū ca suhujū ca
Suvaco cassa mudu anatimānī

Santussako ca subharo ca
Appakicco ca sallahukavutti
Santindriyo ca nipako ca
Appagabbho kulesu ananugiddho.

Na ca khuddaṁ samācare kiñci
Yena viññū pare upavadeyyuṁ
Sukhino vā khemino hontu
Sabbe sattā bhavantu sukhitattā

Ye keci pāṇabhutatthi
Tasā vā thāvarā vā anavasesā
Dīghā vā ye mahantā vā
Majjhimā rassakā aṇukathūlā

Diṭṭhā vā ye va addiṭṭhā
Ye ca dūre vasanti avidūre
Bhūtā vā samhavesī vā
Sabbe sattā bhavantu sukhitattā.

Na paro paraṁ nikubbetha
Nātimaññetha katthaci naṁ kañci
Byārosanā paṭīghasaññā
Nāññamaññassa dukkhamiccheyya .

Mātā yathā niyaṁ puttaṁ
Āyusā ekaputtamanurakkhe.
Evampi sabbabhūtesu
Mānasambhāvaye aparimānaṁ.

Mettañca sabbalokasmiṁ
Mānasambhāvaye aparimāṇaṁ
Uddhaṁ adho ca tiriyañca
Asambādhaṁ averaṁ asapattaṁ.

Tiṭṭhañ caraṁ nisinno vā
Sayāno vā yāvatassa vigatamiddho
Etaṁ satiṁ adhiṭṭheyya
Brahmametaṁ vihāraṁ idhamāhu

Diṭṭhinca anupagamma
Silavā dassanena sampanno
Kāmesu vineyya gedhaṁ
Nahi jātu gabbhaseyyaṁ punaretī ti.

Mangala Sutta (blessings)

Evam me sutam
Ekam samayam Bhagavā
Sāvatthiyam viharati
Jetavane Anāthapindikassa ārāme
Atha kho aññātarā devatā
Abhikkantāya rattiyā abhikkanta vannā
Kevala kappam Jetavanam obhāsetvā
Yena Bhagavā tenupasamkami
Upasamkamitvā bhagavantam
Abhivādetvā ekamantam atthāsi
Ekamantam thitā kho sā devatā
Bhagavantam gāthāya ajjhabhāsi

Bahū devā manussā ca
Mangalāni acintayum
Ākankhamānā sotthānam
Brūhi mangala muttamam

Asevanā ca bālānam
Panditānañ ca sevanā
Pūjā ca pūjanīyānam
Etam mangala muttamam

Patirūpa-desa vāso ca
Pubbe ca katapuññatā
Atta sammā panidhi ca
Etam mangala muttamam

Bāhu saccañ ca sippañ ca
Vinayo ca susikkhito
Subhāsitā ca yā vācā
Etam mangala muttamam

Mātā pitu upatthānam
Puttadārassa sangaho
Anākulā ca kammantā
Etam mangala muttamam

Dānañ ca dhammacariyā ca
Ñātakānañ ca sangaho
Anavajjāni kammāni
Etam mangala muttamam

Ārati virati pāpā
Majjapānā ca samyamo
Appamādo ca dhammesu
Etam mangala muttamam

Gāravo ca nivāto ca
Santutthī ca kataññutā
Kālena dhamma savanam
Etam mangala muttamam

Khanti ca sovacassatā
Samanānañ ca dassanam
Kālena dhamma sākacchā
Etam mangala muttamam

Tapo ca brahmacariyāñ ca
Ariyasaccāna dassanam
Nibbāna sacchikiriyā ca
Etam mangala muttamam

Phutthassa loka dhammehi
Cittam yassa na kampati
Asokam virajam khemam
Etam mangala muttamam

Etādisāni katvāna
Sabbattha maparājitā
Sabbattha sotthim gacchanti
Tam tesam mangala muttamam ti

Ovada-patimokkha

A summary of Buddha's teachings

Sabbapapassa akaranam
ku salassa upasampada
sacittapariyodapanam
etam buddhana sasanam.

Khanti paramam tapo titikkha
nibbanam paramam vadanti buddha
na hi pabbajito parupaghati
na samano hoti param vihethayanto.

Anupavado anupaghato
patimokkhe ca samvaro
mattannuta ca bhattasmim
pantanca sayanasanam
adhicitte ca ayogo
etam buddhana sasanam.

5 subjects for frequent reflection

Jarā-dhammomhi jaraṁ anatīto.
Byādhi-dhammomhi byādhiṁ anatīto.
Maraṇa-dhammomhi maraṇaṁ anatīto.
Sabbehi me piyehi manāpehi nānā-bhāvo vinā-bhāvo.
Kammassakomhi kamma-dāyādo kamma-yoni kamma-bandhu kamma-paṭisaraṇo.
Yaṁ kammaṁ karissāmi kalyāṇaṁ vā pāpakaṁ vā tassa dāyādo bhavissāmi.
Evaṁ amhehi abhiṇhaṁ paccavekkhitabbaṁ.


home // reverse // older // edit // modified: 2025.02.14 [Fri] 17:44